Jadui tree in hindi short story:2023
https://majhitechs.blogspot.com/2022/03/Jaduitree-in-sanskrit-story.html
Jadui tree in sanskrit story .
एकस्मिन् ग्रामे कुत्रचित् उद्याने केशवः नामः बालाः अटति स्म। सः अकस्मात् भोलुः नामकं पुरुषं अमिलत्। भोलुः अहिन्द्रः जालीकाः आसीत् सः प्रतिदिनं उद्यानम् आगत्य। एकस्य आम्र बुक्ष्स्य अधः उपविश्य मंत्र पाठम् करोति स्म। मंत्र पाठम् अनन्तरम् आम्र वृक्षे बहूनि आम्र फलानि फलन्ति स्मः।तानि आम्र फलानि झटित् पक्वानि भूत्वा।भूमौ पतन्ति स्मः।
thank you