Batika in hindi short stories

 

Batika in short story .



वाटिका:-

देवदत्तस्य कन्या मालविका। सा अष्टमकक्षायां पठति? पाठशालायाः अल्पदूरे पुष्पवाटिका अस्ति ।मालविका वाटिकां गमिष्यति । वाटिकायां बालिकाभिः सह क्रीडिष्यति । वाटिकायाः मध्ये बहुविधाः लताः पुष्पवृक्षाः च भवन्ति । वृक्षाणांशाखासु विहया कूजन्ति । छायासु पथिकाः उपविशन्ति । लतासु भ्रमराः गुञ्जनं कुर्वन्ति । बालकानां बालिकानां च क्रीडायै दोलानां व्यवस्था भवति । दोलाभि: बालकाः बालिका: च आनन्दन क्रीडन्ति । सन्ध्यायां जनाः वाटिकायाः मध्ये भ्रमन्ति । आलोकमालया वाटिकायाः शोभा लोकानां चित्तं हरति । वयं वाटिकां गमिष्यामः ।



मातृभाषया अनुवाद कुरुत

(क) मालविका अष्टमकक्षायां पठति ?
(ख) वाटिकायां बालिकाभिः सह क्रीडिष्यति ।
(ग) वृक्षाणां शाखासु विहगा: कूजन्ति ।
मातृभाषया वाटिकाया: शोभा वर्णयत ।
संस्कृतभाषया उत्तर लिखत
(क) मालविका कम्य कन्या ?
ख) विहगाः कुत्र कूजन्ति ?
(ग) सन्ध्यायां जनाः कुत्र भ्रमन्ति ?

Related

HINDI STORY 8112999419126972270

Post a Comment

emo-but-icon

Popular Posts

Featured post

Hindi biography of Dr.Apj abdul kalam :2023

 पुत्रो धन्य: यो जातः सन् ज्ञानगौरवेण जन्मभूमेः उन्नत्यर्थमात्मानं समर्पयति । सः देशस्य एक: योग्यः पुत्रः अस्ति । स विज्ञानक्षेत्रे  निरन्तर...

Hot in week

Comments

Recent

item
- Navigation -